B 325-2 Adbhutadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/2
Title: Adbhutadarpaṇa
Dimensions: 38 x 9.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1754
Acc No.: NAK 1/1227
Remarks: A 1339/13


Reel No. B 325-2 Inventory No. 217

Title Adbhutadarpaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.0 x 9.1 cm

Folios 12

Lines per Folio 7–8

Foliation figures in middle right-hand margin of the verso,

Date of Copying ŚS 1754 ? VS

Place of Deposit NAK

Accession No. 1/1227

Manuscript Features

text begins from 101r,

available foll. 101, 109, 110, 111–118,

Excerpts

Beginning

–sāvitryā daśalakṣāṃstu homayet (!) |

home samāhitamanāḥ kuryyāc ca ghṛtakuaṃbalaṃ |

dhenūnāṃ dvādaśaṃ devaṃ śatāniṣkasamanvitaṃ |

gurave dīyamānaṃ ta chamayat (!) paṃvarādbhutaṃ (!) |

divyādbhuteṣu karttavyaḥ koṭihomaḥ (!) (2) samanvitaiḥ

goshasraṃ ca dātavyaave dakṣiṇāvidhiḥ

eṣa prokto vidhiḥ samyag divyāniṣtavipatkaraḥ | (fol. 101r1–2)

End

arūpasama(1)rūpaṃ vā jāyate vedvidūlakaṃ

adharādībhannacakṣur (!) vā jāyate ced vidūlakaṃ

etad aty adbhutaṃnāma rāṣṭre rājyakṣayaṃkaraṃ

tam adbhisnānasurabhiṃ sugaṃdhigatāsumagnāgno juhuyāt

ghṛtāktaṃ ga(2)ṇena raudreṇa dhṛtaṃ ca hutvā tathā

mahātmā śatam asya kuryāt tathā mahātmā ghṛtam asya kuryād iti ❁ || (fol. 117v8:118r2)

Colophon

iti mahādbhutāni 71 ṣaṃḍaṃ (!) 53 cha dvāsaptatiparisiṣṭānāṃ paryāyā (!) samāptāḥ (3) || || samvat 1754 samaye nāma vaiśāṣamāse kṛṣṇapakṣye likhitaṃ nepāladeśe paśupati [[sa]]mīpe || || || ❁ || ❁ || ❁ || ❁ || || (fol. 118r2–3)

Microfilm Details

Reel No. B 325/2=A 1339/13

Date of Filming 19-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-08-2005

Bibliography