B 325-2 Adbhutadarpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/2
Title: Adbhutadarpaṇa
Dimensions: 38 x 9.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1754
Acc No.: NAK 1/1227
Remarks: A 1339/13
Reel No. B 325-2 Inventory No. 217
Title Adbhutadarpaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 38.0 x 9.1 cm
Folios 12
Lines per Folio 7–8
Foliation figures in middle right-hand margin of the verso,
Date of Copying ŚS 1754 ? VS
Place of Deposit NAK
Accession No. 1/1227
Manuscript Features
text begins from 101r,
available foll. 101, 109, 110, 111–118,
Excerpts
Beginning
–sāvitryā daśalakṣāṃstu homayet (!) |
home samāhitamanāḥ kuryyāc ca ghṛtakuaṃbalaṃ |
dhenūnāṃ dvādaśaṃ devaṃ śatāniṣkasamanvitaṃ |
gurave dīyamānaṃ ta chamayat (!) paṃvarādbhutaṃ (!) |
divyādbhuteṣu karttavyaḥ koṭihomaḥ (!) (2) samanvitaiḥ
goshasraṃ ca dātavyaave dakṣiṇāvidhiḥ
eṣa prokto vidhiḥ samyag divyāniṣtavipatkaraḥ | (fol. 101r1–2)
End
arūpasama(1)rūpaṃ vā jāyate vedvidūlakaṃ
adharādībhannacakṣur (!) vā jāyate ced vidūlakaṃ
etad aty adbhutaṃnāma rāṣṭre rājyakṣayaṃkaraṃ
tam adbhisnānasurabhiṃ sugaṃdhigatāsumagnāgno juhuyāt
ghṛtāktaṃ ga(2)ṇena raudreṇa dhṛtaṃ ca hutvā tathā
mahātmā śatam asya kuryāt tathā mahātmā ghṛtam asya kuryād iti ❁ || (fol. 117v8:118r2)
Colophon
iti mahādbhutāni 71 ṣaṃḍaṃ (!) 53 cha dvāsaptatiparisiṣṭānāṃ paryāyā (!) samāptāḥ (3) || || samvat 1754 samaye nāma vaiśāṣamāse kṛṣṇapakṣye likhitaṃ nepāladeśe paśupati [[sa]]mīpe || || || ❁ || ❁ || ❁ || ❁ || || (fol. 118r2–3)
Microfilm Details
Reel No. B 325/2=A 1339/13
Date of Filming 19-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 04-08-2005
Bibliography